Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं

गणाराट पातु जिह्वायामबिस्टाबीह शक्तिबी: सहा

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

संहार भैरवः पायादीशान्यां च महेश्वरः



पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।

ಪಾತು ಸಾಕಲಕೋ ಭ್ರಾತೄನ್ ಶ್ರಿಯಂ ಮೇ ಸತತಂ ಗಿರಃ

अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः ।

read more देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

इति ते कथितं तुभ्यं देवानामपि दुर्लभम् ।





कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page